Declension table of ?iḍīya

Deva

NeuterSingularDualPlural
Nominativeiḍīyam iḍīye iḍīyāni
Vocativeiḍīya iḍīye iḍīyāni
Accusativeiḍīyam iḍīye iḍīyāni
Instrumentaliḍīyena iḍīyābhyām iḍīyaiḥ
Dativeiḍīyāya iḍīyābhyām iḍīyebhyaḥ
Ablativeiḍīyāt iḍīyābhyām iḍīyebhyaḥ
Genitiveiḍīyasya iḍīyayoḥ iḍīyānām
Locativeiḍīye iḍīyayoḥ iḍīyeṣu

Compound iḍīya -

Adverb -iḍīyam -iḍīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria