Declension table of ?iḍaviḍa

Deva

MasculineSingularDualPlural
Nominativeiḍaviḍaḥ iḍaviḍau iḍaviḍāḥ
Vocativeiḍaviḍa iḍaviḍau iḍaviḍāḥ
Accusativeiḍaviḍam iḍaviḍau iḍaviḍān
Instrumentaliḍaviḍena iḍaviḍābhyām iḍaviḍaiḥ iḍaviḍebhiḥ
Dativeiḍaviḍāya iḍaviḍābhyām iḍaviḍebhyaḥ
Ablativeiḍaviḍāt iḍaviḍābhyām iḍaviḍebhyaḥ
Genitiveiḍaviḍasya iḍaviḍayoḥ iḍaviḍānām
Locativeiḍaviḍe iḍaviḍayoḥ iḍaviḍeṣu

Compound iḍaviḍa -

Adverb -iḍaviḍam -iḍaviḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria