Declension table of ?iḍāvatā

Deva

FeminineSingularDualPlural
Nominativeiḍāvatā iḍāvate iḍāvatāḥ
Vocativeiḍāvate iḍāvate iḍāvatāḥ
Accusativeiḍāvatām iḍāvate iḍāvatāḥ
Instrumentaliḍāvatayā iḍāvatābhyām iḍāvatābhiḥ
Dativeiḍāvatāyai iḍāvatābhyām iḍāvatābhyaḥ
Ablativeiḍāvatāyāḥ iḍāvatābhyām iḍāvatābhyaḥ
Genitiveiḍāvatāyāḥ iḍāvatayoḥ iḍāvatānām
Locativeiḍāvatāyām iḍāvatayoḥ iḍāvatāsu

Adverb -iḍāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria