Declension table of ?iḍāvat

Deva

NeuterSingularDualPlural
Nominativeiḍāvat iḍāvantī iḍāvatī iḍāvanti
Vocativeiḍāvat iḍāvantī iḍāvatī iḍāvanti
Accusativeiḍāvat iḍāvantī iḍāvatī iḍāvanti
Instrumentaliḍāvatā iḍāvadbhyām iḍāvadbhiḥ
Dativeiḍāvate iḍāvadbhyām iḍāvadbhyaḥ
Ablativeiḍāvataḥ iḍāvadbhyām iḍāvadbhyaḥ
Genitiveiḍāvataḥ iḍāvatoḥ iḍāvatām
Locativeiḍāvati iḍāvatoḥ iḍāvatsu

Adverb -iḍāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria