Declension table of ?iḍāvat

Deva

MasculineSingularDualPlural
Nominativeiḍāvān iḍāvantau iḍāvantaḥ
Vocativeiḍāvan iḍāvantau iḍāvantaḥ
Accusativeiḍāvantam iḍāvantau iḍāvataḥ
Instrumentaliḍāvatā iḍāvadbhyām iḍāvadbhiḥ
Dativeiḍāvate iḍāvadbhyām iḍāvadbhyaḥ
Ablativeiḍāvataḥ iḍāvadbhyām iḍāvadbhyaḥ
Genitiveiḍāvataḥ iḍāvatoḥ iḍāvatām
Locativeiḍāvati iḍāvatoḥ iḍāvatsu

Compound iḍāvat -

Adverb -iḍāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria