Declension table of ?iḍāprāśitra

Deva

NeuterSingularDualPlural
Nominativeiḍāprāśitram iḍāprāśitre iḍāprāśitrāṇi
Vocativeiḍāprāśitra iḍāprāśitre iḍāprāśitrāṇi
Accusativeiḍāprāśitram iḍāprāśitre iḍāprāśitrāṇi
Instrumentaliḍāprāśitreṇa iḍāprāśitrābhyām iḍāprāśitraiḥ
Dativeiḍāprāśitrāya iḍāprāśitrābhyām iḍāprāśitrebhyaḥ
Ablativeiḍāprāśitrāt iḍāprāśitrābhyām iḍāprāśitrebhyaḥ
Genitiveiḍāprāśitrasya iḍāprāśitrayoḥ iḍāprāśitrāṇām
Locativeiḍāprāśitre iḍāprāśitrayoḥ iḍāprāśitreṣu

Compound iḍāprāśitra -

Adverb -iḍāprāśitram -iḍāprāśitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria