Declension table of ?iḍāpātra

Deva

NeuterSingularDualPlural
Nominativeiḍāpātram iḍāpātre iḍāpātrāṇi
Vocativeiḍāpātra iḍāpātre iḍāpātrāṇi
Accusativeiḍāpātram iḍāpātre iḍāpātrāṇi
Instrumentaliḍāpātreṇa iḍāpātrābhyām iḍāpātraiḥ
Dativeiḍāpātrāya iḍāpātrābhyām iḍāpātrebhyaḥ
Ablativeiḍāpātrāt iḍāpātrābhyām iḍāpātrebhyaḥ
Genitiveiḍāpātrasya iḍāpātrayoḥ iḍāpātrāṇām
Locativeiḍāpātre iḍāpātrayoḥ iḍāpātreṣu

Compound iḍāpātra -

Adverb -iḍāpātram -iḍāpātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria