Declension table of ?iḍāntā

Deva

FeminineSingularDualPlural
Nominativeiḍāntā iḍānte iḍāntāḥ
Vocativeiḍānte iḍānte iḍāntāḥ
Accusativeiḍāntām iḍānte iḍāntāḥ
Instrumentaliḍāntayā iḍāntābhyām iḍāntābhiḥ
Dativeiḍāntāyai iḍāntābhyām iḍāntābhyaḥ
Ablativeiḍāntāyāḥ iḍāntābhyām iḍāntābhyaḥ
Genitiveiḍāntāyāḥ iḍāntayoḥ iḍāntānām
Locativeiḍāntāyām iḍāntayoḥ iḍāntāsu

Adverb -iḍāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria