Declension table of ?iḍānta

Deva

MasculineSingularDualPlural
Nominativeiḍāntaḥ iḍāntau iḍāntāḥ
Vocativeiḍānta iḍāntau iḍāntāḥ
Accusativeiḍāntam iḍāntau iḍāntān
Instrumentaliḍāntena iḍāntābhyām iḍāntaiḥ iḍāntebhiḥ
Dativeiḍāntāya iḍāntābhyām iḍāntebhyaḥ
Ablativeiḍāntāt iḍāntābhyām iḍāntebhyaḥ
Genitiveiḍāntasya iḍāntayoḥ iḍāntānām
Locativeiḍānte iḍāntayoḥ iḍānteṣu

Compound iḍānta -

Adverb -iḍāntam -iḍāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria