Declension table of ?iḍājāta

Deva

MasculineSingularDualPlural
Nominativeiḍājātaḥ iḍājātau iḍājātāḥ
Vocativeiḍājāta iḍājātau iḍājātāḥ
Accusativeiḍājātam iḍājātau iḍājātān
Instrumentaliḍājātena iḍājātābhyām iḍājātaiḥ iḍājātebhiḥ
Dativeiḍājātāya iḍājātābhyām iḍājātebhyaḥ
Ablativeiḍājātāt iḍājātābhyām iḍājātebhyaḥ
Genitiveiḍājātasya iḍājātayoḥ iḍājātānām
Locativeiḍājāte iḍājātayoḥ iḍājāteṣu

Compound iḍājāta -

Adverb -iḍājātam -iḍājātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria