Declension table of iḍa

Deva

MasculineSingularDualPlural
Nominativeiḍaḥ iḍau iḍāḥ
Vocativeiḍa iḍau iḍāḥ
Accusativeiḍam iḍau iḍān
Instrumentaliḍena iḍābhyām iḍaiḥ iḍebhiḥ
Dativeiḍāya iḍābhyām iḍebhyaḥ
Ablativeiḍāt iḍābhyām iḍebhyaḥ
Genitiveiḍasya iḍayoḥ iḍānām
Locativeiḍe iḍayoḥ iḍeṣu

Compound iḍa -

Adverb -iḍam -iḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria