Declension table of hvarita

Deva

MasculineSingularDualPlural
Nominativehvaritaḥ hvaritau hvaritāḥ
Vocativehvarita hvaritau hvaritāḥ
Accusativehvaritam hvaritau hvaritān
Instrumentalhvaritena hvaritābhyām hvaritaiḥ
Dativehvaritāya hvaritābhyām hvaritebhyaḥ
Ablativehvaritāt hvaritābhyām hvaritebhyaḥ
Genitivehvaritasya hvaritayoḥ hvaritānām
Locativehvarite hvaritayoḥ hvariteṣu

Compound hvarita -

Adverb -hvaritam -hvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria