Declension table of ?hvāyaka

Deva

NeuterSingularDualPlural
Nominativehvāyakam hvāyake hvāyakāni
Vocativehvāyaka hvāyake hvāyakāni
Accusativehvāyakam hvāyake hvāyakāni
Instrumentalhvāyakena hvāyakābhyām hvāyakaiḥ
Dativehvāyakāya hvāyakābhyām hvāyakebhyaḥ
Ablativehvāyakāt hvāyakābhyām hvāyakebhyaḥ
Genitivehvāyakasya hvāyakayoḥ hvāyakānām
Locativehvāyake hvāyakayoḥ hvāyakeṣu

Compound hvāyaka -

Adverb -hvāyakam -hvāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria