Declension table of ?hvāyaka

Deva

MasculineSingularDualPlural
Nominativehvāyakaḥ hvāyakau hvāyakāḥ
Vocativehvāyaka hvāyakau hvāyakāḥ
Accusativehvāyakam hvāyakau hvāyakān
Instrumentalhvāyakena hvāyakābhyām hvāyakaiḥ hvāyakebhiḥ
Dativehvāyakāya hvāyakābhyām hvāyakebhyaḥ
Ablativehvāyakāt hvāyakābhyām hvāyakebhyaḥ
Genitivehvāyakasya hvāyakayoḥ hvāyakānām
Locativehvāyake hvāyakayoḥ hvāyakeṣu

Compound hvāyaka -

Adverb -hvāyakam -hvāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria