Declension table of ?hvānīya

Deva

MasculineSingularDualPlural
Nominativehvānīyaḥ hvānīyau hvānīyāḥ
Vocativehvānīya hvānīyau hvānīyāḥ
Accusativehvānīyam hvānīyau hvānīyān
Instrumentalhvānīyena hvānīyābhyām hvānīyaiḥ hvānīyebhiḥ
Dativehvānīyāya hvānīyābhyām hvānīyebhyaḥ
Ablativehvānīyāt hvānīyābhyām hvānīyebhyaḥ
Genitivehvānīyasya hvānīyayoḥ hvānīyānām
Locativehvānīye hvānīyayoḥ hvānīyeṣu

Compound hvānīya -

Adverb -hvānīyam -hvānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria