Declension table of hvṛta

Deva

MasculineSingularDualPlural
Nominativehvṛtaḥ hvṛtau hvṛtāḥ
Vocativehvṛta hvṛtau hvṛtāḥ
Accusativehvṛtam hvṛtau hvṛtān
Instrumentalhvṛtena hvṛtābhyām hvṛtaiḥ
Dativehvṛtāya hvṛtābhyām hvṛtebhyaḥ
Ablativehvṛtāt hvṛtābhyām hvṛtebhyaḥ
Genitivehvṛtasya hvṛtayoḥ hvṛtānām
Locativehvṛte hvṛtayoḥ hvṛteṣu

Compound hvṛta -

Adverb -hvṛtam -hvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria