Declension table of hūtavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hūtavat | hūtavantī hūtavatī | hūtavanti |
Vocative | hūtavat | hūtavantī hūtavatī | hūtavanti |
Accusative | hūtavat | hūtavantī hūtavatī | hūtavanti |
Instrumental | hūtavatā | hūtavadbhyām | hūtavadbhiḥ |
Dative | hūtavate | hūtavadbhyām | hūtavadbhyaḥ |
Ablative | hūtavataḥ | hūtavadbhyām | hūtavadbhyaḥ |
Genitive | hūtavataḥ | hūtavatoḥ | hūtavatām |
Locative | hūtavati | hūtavatoḥ | hūtavatsu |