Declension table of ?hūtavat

Deva

MasculineSingularDualPlural
Nominativehūtavān hūtavantau hūtavantaḥ
Vocativehūtavan hūtavantau hūtavantaḥ
Accusativehūtavantam hūtavantau hūtavataḥ
Instrumentalhūtavatā hūtavadbhyām hūtavadbhiḥ
Dativehūtavate hūtavadbhyām hūtavadbhyaḥ
Ablativehūtavataḥ hūtavadbhyām hūtavadbhyaḥ
Genitivehūtavataḥ hūtavatoḥ hūtavatām
Locativehūtavati hūtavatoḥ hūtavatsu

Compound hūtavat -

Adverb -hūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria