Declension table of ?hutocchiṣṭabhakṣā

Deva

FeminineSingularDualPlural
Nominativehutocchiṣṭabhakṣā hutocchiṣṭabhakṣe hutocchiṣṭabhakṣāḥ
Vocativehutocchiṣṭabhakṣe hutocchiṣṭabhakṣe hutocchiṣṭabhakṣāḥ
Accusativehutocchiṣṭabhakṣām hutocchiṣṭabhakṣe hutocchiṣṭabhakṣāḥ
Instrumentalhutocchiṣṭabhakṣayā hutocchiṣṭabhakṣābhyām hutocchiṣṭabhakṣābhiḥ
Dativehutocchiṣṭabhakṣāyai hutocchiṣṭabhakṣābhyām hutocchiṣṭabhakṣābhyaḥ
Ablativehutocchiṣṭabhakṣāyāḥ hutocchiṣṭabhakṣābhyām hutocchiṣṭabhakṣābhyaḥ
Genitivehutocchiṣṭabhakṣāyāḥ hutocchiṣṭabhakṣayoḥ hutocchiṣṭabhakṣāṇām
Locativehutocchiṣṭabhakṣāyām hutocchiṣṭabhakṣayoḥ hutocchiṣṭabhakṣāsu

Adverb -hutocchiṣṭabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria