Declension table of ?hutocchiṣṭabhakṣa

Deva

NeuterSingularDualPlural
Nominativehutocchiṣṭabhakṣam hutocchiṣṭabhakṣe hutocchiṣṭabhakṣāṇi
Vocativehutocchiṣṭabhakṣa hutocchiṣṭabhakṣe hutocchiṣṭabhakṣāṇi
Accusativehutocchiṣṭabhakṣam hutocchiṣṭabhakṣe hutocchiṣṭabhakṣāṇi
Instrumentalhutocchiṣṭabhakṣeṇa hutocchiṣṭabhakṣābhyām hutocchiṣṭabhakṣaiḥ
Dativehutocchiṣṭabhakṣāya hutocchiṣṭabhakṣābhyām hutocchiṣṭabhakṣebhyaḥ
Ablativehutocchiṣṭabhakṣāt hutocchiṣṭabhakṣābhyām hutocchiṣṭabhakṣebhyaḥ
Genitivehutocchiṣṭabhakṣasya hutocchiṣṭabhakṣayoḥ hutocchiṣṭabhakṣāṇām
Locativehutocchiṣṭabhakṣe hutocchiṣṭabhakṣayoḥ hutocchiṣṭabhakṣeṣu

Compound hutocchiṣṭabhakṣa -

Adverb -hutocchiṣṭabhakṣam -hutocchiṣṭabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria