Declension table of ?hutocchiṣṭabhakṣa

Deva

MasculineSingularDualPlural
Nominativehutocchiṣṭabhakṣaḥ hutocchiṣṭabhakṣau hutocchiṣṭabhakṣāḥ
Vocativehutocchiṣṭabhakṣa hutocchiṣṭabhakṣau hutocchiṣṭabhakṣāḥ
Accusativehutocchiṣṭabhakṣam hutocchiṣṭabhakṣau hutocchiṣṭabhakṣān
Instrumentalhutocchiṣṭabhakṣeṇa hutocchiṣṭabhakṣābhyām hutocchiṣṭabhakṣaiḥ hutocchiṣṭabhakṣebhiḥ
Dativehutocchiṣṭabhakṣāya hutocchiṣṭabhakṣābhyām hutocchiṣṭabhakṣebhyaḥ
Ablativehutocchiṣṭabhakṣāt hutocchiṣṭabhakṣābhyām hutocchiṣṭabhakṣebhyaḥ
Genitivehutocchiṣṭabhakṣasya hutocchiṣṭabhakṣayoḥ hutocchiṣṭabhakṣāṇām
Locativehutocchiṣṭabhakṣe hutocchiṣṭabhakṣayoḥ hutocchiṣṭabhakṣeṣu

Compound hutocchiṣṭabhakṣa -

Adverb -hutocchiṣṭabhakṣam -hutocchiṣṭabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria