Declension table of ?hutoccheṣaṇa

Deva

NeuterSingularDualPlural
Nominativehutoccheṣaṇam hutoccheṣaṇe hutoccheṣaṇāni
Vocativehutoccheṣaṇa hutoccheṣaṇe hutoccheṣaṇāni
Accusativehutoccheṣaṇam hutoccheṣaṇe hutoccheṣaṇāni
Instrumentalhutoccheṣaṇena hutoccheṣaṇābhyām hutoccheṣaṇaiḥ
Dativehutoccheṣaṇāya hutoccheṣaṇābhyām hutoccheṣaṇebhyaḥ
Ablativehutoccheṣaṇāt hutoccheṣaṇābhyām hutoccheṣaṇebhyaḥ
Genitivehutoccheṣaṇasya hutoccheṣaṇayoḥ hutoccheṣaṇānām
Locativehutoccheṣaṇe hutoccheṣaṇayoḥ hutoccheṣaṇeṣu

Compound hutoccheṣaṇa -

Adverb -hutoccheṣaṇam -hutoccheṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria