Declension table of ?hutaśiṣṭāśanā

Deva

FeminineSingularDualPlural
Nominativehutaśiṣṭāśanā hutaśiṣṭāśane hutaśiṣṭāśanāḥ
Vocativehutaśiṣṭāśane hutaśiṣṭāśane hutaśiṣṭāśanāḥ
Accusativehutaśiṣṭāśanām hutaśiṣṭāśane hutaśiṣṭāśanāḥ
Instrumentalhutaśiṣṭāśanayā hutaśiṣṭāśanābhyām hutaśiṣṭāśanābhiḥ
Dativehutaśiṣṭāśanāyai hutaśiṣṭāśanābhyām hutaśiṣṭāśanābhyaḥ
Ablativehutaśiṣṭāśanāyāḥ hutaśiṣṭāśanābhyām hutaśiṣṭāśanābhyaḥ
Genitivehutaśiṣṭāśanāyāḥ hutaśiṣṭāśanayoḥ hutaśiṣṭāśanānām
Locativehutaśiṣṭāśanāyām hutaśiṣṭāśanayoḥ hutaśiṣṭāśanāsu

Adverb -hutaśiṣṭāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria