Declension table of ?hutaśiṣṭāśana

Deva

NeuterSingularDualPlural
Nominativehutaśiṣṭāśanam hutaśiṣṭāśane hutaśiṣṭāśanāni
Vocativehutaśiṣṭāśana hutaśiṣṭāśane hutaśiṣṭāśanāni
Accusativehutaśiṣṭāśanam hutaśiṣṭāśane hutaśiṣṭāśanāni
Instrumentalhutaśiṣṭāśanena hutaśiṣṭāśanābhyām hutaśiṣṭāśanaiḥ
Dativehutaśiṣṭāśanāya hutaśiṣṭāśanābhyām hutaśiṣṭāśanebhyaḥ
Ablativehutaśiṣṭāśanāt hutaśiṣṭāśanābhyām hutaśiṣṭāśanebhyaḥ
Genitivehutaśiṣṭāśanasya hutaśiṣṭāśanayoḥ hutaśiṣṭāśanānām
Locativehutaśiṣṭāśane hutaśiṣṭāśanayoḥ hutaśiṣṭāśaneṣu

Compound hutaśiṣṭāśana -

Adverb -hutaśiṣṭāśanam -hutaśiṣṭāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria