Declension table of ?hutaśiṣṭāśana

Deva

MasculineSingularDualPlural
Nominativehutaśiṣṭāśanaḥ hutaśiṣṭāśanau hutaśiṣṭāśanāḥ
Vocativehutaśiṣṭāśana hutaśiṣṭāśanau hutaśiṣṭāśanāḥ
Accusativehutaśiṣṭāśanam hutaśiṣṭāśanau hutaśiṣṭāśanān
Instrumentalhutaśiṣṭāśanena hutaśiṣṭāśanābhyām hutaśiṣṭāśanaiḥ hutaśiṣṭāśanebhiḥ
Dativehutaśiṣṭāśanāya hutaśiṣṭāśanābhyām hutaśiṣṭāśanebhyaḥ
Ablativehutaśiṣṭāśanāt hutaśiṣṭāśanābhyām hutaśiṣṭāśanebhyaḥ
Genitivehutaśiṣṭāśanasya hutaśiṣṭāśanayoḥ hutaśiṣṭāśanānām
Locativehutaśiṣṭāśane hutaśiṣṭāśanayoḥ hutaśiṣṭāśaneṣu

Compound hutaśiṣṭāśana -

Adverb -hutaśiṣṭāśanam -hutaśiṣṭāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria