Declension table of ?hutaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativehutaśiṣṭam hutaśiṣṭe hutaśiṣṭāni
Vocativehutaśiṣṭa hutaśiṣṭe hutaśiṣṭāni
Accusativehutaśiṣṭam hutaśiṣṭe hutaśiṣṭāni
Instrumentalhutaśiṣṭena hutaśiṣṭābhyām hutaśiṣṭaiḥ
Dativehutaśiṣṭāya hutaśiṣṭābhyām hutaśiṣṭebhyaḥ
Ablativehutaśiṣṭāt hutaśiṣṭābhyām hutaśiṣṭebhyaḥ
Genitivehutaśiṣṭasya hutaśiṣṭayoḥ hutaśiṣṭānām
Locativehutaśiṣṭe hutaśiṣṭayoḥ hutaśiṣṭeṣu

Compound hutaśiṣṭa -

Adverb -hutaśiṣṭam -hutaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria