Declension table of ?hutavahajvālāsamā

Deva

FeminineSingularDualPlural
Nominativehutavahajvālāsamā hutavahajvālāsame hutavahajvālāsamāḥ
Vocativehutavahajvālāsame hutavahajvālāsame hutavahajvālāsamāḥ
Accusativehutavahajvālāsamām hutavahajvālāsame hutavahajvālāsamāḥ
Instrumentalhutavahajvālāsamayā hutavahajvālāsamābhyām hutavahajvālāsamābhiḥ
Dativehutavahajvālāsamāyai hutavahajvālāsamābhyām hutavahajvālāsamābhyaḥ
Ablativehutavahajvālāsamāyāḥ hutavahajvālāsamābhyām hutavahajvālāsamābhyaḥ
Genitivehutavahajvālāsamāyāḥ hutavahajvālāsamayoḥ hutavahajvālāsamānām
Locativehutavahajvālāsamāyām hutavahajvālāsamayoḥ hutavahajvālāsamāsu

Adverb -hutavahajvālāsamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria