Declension table of ?hutavahajvālāsama

Deva

MasculineSingularDualPlural
Nominativehutavahajvālāsamaḥ hutavahajvālāsamau hutavahajvālāsamāḥ
Vocativehutavahajvālāsama hutavahajvālāsamau hutavahajvālāsamāḥ
Accusativehutavahajvālāsamam hutavahajvālāsamau hutavahajvālāsamān
Instrumentalhutavahajvālāsamena hutavahajvālāsamābhyām hutavahajvālāsamaiḥ hutavahajvālāsamebhiḥ
Dativehutavahajvālāsamāya hutavahajvālāsamābhyām hutavahajvālāsamebhyaḥ
Ablativehutavahajvālāsamāt hutavahajvālāsamābhyām hutavahajvālāsamebhyaḥ
Genitivehutavahajvālāsamasya hutavahajvālāsamayoḥ hutavahajvālāsamānām
Locativehutavahajvālāsame hutavahajvālāsamayoḥ hutavahajvālāsameṣu

Compound hutavahajvālāsama -

Adverb -hutavahajvālāsamam -hutavahajvālāsamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria