Declension table of hutavaha

Deva

MasculineSingularDualPlural
Nominativehutavahaḥ hutavahau hutavahāḥ
Vocativehutavaha hutavahau hutavahāḥ
Accusativehutavaham hutavahau hutavahān
Instrumentalhutavahena hutavahābhyām hutavahaiḥ hutavahebhiḥ
Dativehutavahāya hutavahābhyām hutavahebhyaḥ
Ablativehutavahāt hutavahābhyām hutavahebhyaḥ
Genitivehutavahasya hutavahayoḥ hutavahānām
Locativehutavahe hutavahayoḥ hutavaheṣu

Compound hutavaha -

Adverb -hutavaham -hutavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria