Declension table of ?hutasaṃvikta

Deva

MasculineSingularDualPlural
Nominativehutasaṃviktaḥ hutasaṃviktau hutasaṃviktāḥ
Vocativehutasaṃvikta hutasaṃviktau hutasaṃviktāḥ
Accusativehutasaṃviktam hutasaṃviktau hutasaṃviktān
Instrumentalhutasaṃviktena hutasaṃviktābhyām hutasaṃviktaiḥ hutasaṃviktebhiḥ
Dativehutasaṃviktāya hutasaṃviktābhyām hutasaṃviktebhyaḥ
Ablativehutasaṃviktāt hutasaṃviktābhyām hutasaṃviktebhyaḥ
Genitivehutasaṃviktasya hutasaṃviktayoḥ hutasaṃviktānām
Locativehutasaṃvikte hutasaṃviktayoḥ hutasaṃvikteṣu

Compound hutasaṃvikta -

Adverb -hutasaṃviktam -hutasaṃviktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria