Declension table of ?hutajātavedas

Deva

NeuterSingularDualPlural
Nominativehutajātavedaḥ hutajātavedasī hutajātavedāṃsi
Vocativehutajātavedaḥ hutajātavedasī hutajātavedāṃsi
Accusativehutajātavedaḥ hutajātavedasī hutajātavedāṃsi
Instrumentalhutajātavedasā hutajātavedobhyām hutajātavedobhiḥ
Dativehutajātavedase hutajātavedobhyām hutajātavedobhyaḥ
Ablativehutajātavedasaḥ hutajātavedobhyām hutajātavedobhyaḥ
Genitivehutajātavedasaḥ hutajātavedasoḥ hutajātavedasām
Locativehutajātavedasi hutajātavedasoḥ hutajātavedaḥsu

Compound hutajātavedas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria