Declension table of ?hutajātavedas

Deva

MasculineSingularDualPlural
Nominativehutajātavedāḥ hutajātavedasau hutajātavedasaḥ
Vocativehutajātavedaḥ hutajātavedasau hutajātavedasaḥ
Accusativehutajātavedasam hutajātavedasau hutajātavedasaḥ
Instrumentalhutajātavedasā hutajātavedobhyām hutajātavedobhiḥ
Dativehutajātavedase hutajātavedobhyām hutajātavedobhyaḥ
Ablativehutajātavedasaḥ hutajātavedobhyām hutajātavedobhyaḥ
Genitivehutajātavedasaḥ hutajātavedasoḥ hutajātavedasām
Locativehutajātavedasi hutajātavedasoḥ hutajātavedaḥsu

Compound hutajātavedas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria