Declension table of ?hutahavyavaha

Deva

MasculineSingularDualPlural
Nominativehutahavyavahaḥ hutahavyavahau hutahavyavahāḥ
Vocativehutahavyavaha hutahavyavahau hutahavyavahāḥ
Accusativehutahavyavaham hutahavyavahau hutahavyavahān
Instrumentalhutahavyavahena hutahavyavahābhyām hutahavyavahaiḥ hutahavyavahebhiḥ
Dativehutahavyavahāya hutahavyavahābhyām hutahavyavahebhyaḥ
Ablativehutahavyavahāt hutahavyavahābhyām hutahavyavahebhyaḥ
Genitivehutahavyavahasya hutahavyavahayoḥ hutahavyavahānām
Locativehutahavyavahe hutahavyavahayoḥ hutahavyavaheṣu

Compound hutahavyavaha -

Adverb -hutahavyavaham -hutahavyavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria