Declension table of ?hutabhakṣa

Deva

MasculineSingularDualPlural
Nominativehutabhakṣaḥ hutabhakṣau hutabhakṣāḥ
Vocativehutabhakṣa hutabhakṣau hutabhakṣāḥ
Accusativehutabhakṣam hutabhakṣau hutabhakṣān
Instrumentalhutabhakṣeṇa hutabhakṣābhyām hutabhakṣaiḥ hutabhakṣebhiḥ
Dativehutabhakṣāya hutabhakṣābhyām hutabhakṣebhyaḥ
Ablativehutabhakṣāt hutabhakṣābhyām hutabhakṣebhyaḥ
Genitivehutabhakṣasya hutabhakṣayoḥ hutabhakṣāṇām
Locativehutabhakṣe hutabhakṣayoḥ hutabhakṣeṣu

Compound hutabhakṣa -

Adverb -hutabhakṣam -hutabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria