Declension table of ?hutabhāga

Deva

MasculineSingularDualPlural
Nominativehutabhāgaḥ hutabhāgau hutabhāgāḥ
Vocativehutabhāga hutabhāgau hutabhāgāḥ
Accusativehutabhāgam hutabhāgau hutabhāgān
Instrumentalhutabhāgena hutabhāgābhyām hutabhāgaiḥ hutabhāgebhiḥ
Dativehutabhāgāya hutabhāgābhyām hutabhāgebhyaḥ
Ablativehutabhāgāt hutabhāgābhyām hutabhāgebhyaḥ
Genitivehutabhāgasya hutabhāgayoḥ hutabhāgānām
Locativehutabhāge hutabhāgayoḥ hutabhāgeṣu

Compound hutabhāga -

Adverb -hutabhāgam -hutabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria