Declension table of ?hutāśaśālā

Deva

FeminineSingularDualPlural
Nominativehutāśaśālā hutāśaśāle hutāśaśālāḥ
Vocativehutāśaśāle hutāśaśāle hutāśaśālāḥ
Accusativehutāśaśālām hutāśaśāle hutāśaśālāḥ
Instrumentalhutāśaśālayā hutāśaśālābhyām hutāśaśālābhiḥ
Dativehutāśaśālāyai hutāśaśālābhyām hutāśaśālābhyaḥ
Ablativehutāśaśālāyāḥ hutāśaśālābhyām hutāśaśālābhyaḥ
Genitivehutāśaśālāyāḥ hutāśaśālayoḥ hutāśaśālānām
Locativehutāśaśālāyām hutāśaśālayoḥ hutāśaśālāsu

Adverb -hutāśaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria