Declension table of ?hutāhuta

Deva

NeuterSingularDualPlural
Nominativehutāhutam hutāhute hutāhutāni
Vocativehutāhuta hutāhute hutāhutāni
Accusativehutāhutam hutāhute hutāhutāni
Instrumentalhutāhutena hutāhutābhyām hutāhutaiḥ
Dativehutāhutāya hutāhutābhyām hutāhutebhyaḥ
Ablativehutāhutāt hutāhutābhyām hutāhutebhyaḥ
Genitivehutāhutasya hutāhutayoḥ hutāhutānām
Locativehutāhute hutāhutayoḥ hutāhuteṣu

Compound hutāhuta -

Adverb -hutāhutam -hutāhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria