Declension table of ?hutāhuta

Deva

MasculineSingularDualPlural
Nominativehutāhutaḥ hutāhutau hutāhutāḥ
Vocativehutāhuta hutāhutau hutāhutāḥ
Accusativehutāhutam hutāhutau hutāhutān
Instrumentalhutāhutena hutāhutābhyām hutāhutaiḥ hutāhutebhiḥ
Dativehutāhutāya hutāhutābhyām hutāhutebhyaḥ
Ablativehutāhutāt hutāhutābhyām hutāhutebhyaḥ
Genitivehutāhutasya hutāhutayoḥ hutāhutānām
Locativehutāhute hutāhutayoḥ hutāhuteṣu

Compound hutāhuta -

Adverb -hutāhutam -hutāhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria