Declension table of ?huhuva

Deva

MasculineSingularDualPlural
Nominativehuhuvaḥ huhuvau huhuvāḥ
Vocativehuhuva huhuvau huhuvāḥ
Accusativehuhuvam huhuvau huhuvān
Instrumentalhuhuvena huhuvābhyām huhuvaiḥ huhuvebhiḥ
Dativehuhuvāya huhuvābhyām huhuvebhyaḥ
Ablativehuhuvāt huhuvābhyām huhuvebhyaḥ
Genitivehuhuvasya huhuvayoḥ huhuvānām
Locativehuhuve huhuvayoḥ huhuveṣu

Compound huhuva -

Adverb -huhuvam -huhuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria