Declension table of ?huṣka

Deva

MasculineSingularDualPlural
Nominativehuṣkaḥ huṣkau huṣkāḥ
Vocativehuṣka huṣkau huṣkāḥ
Accusativehuṣkam huṣkau huṣkān
Instrumentalhuṣkeṇa huṣkābhyām huṣkaiḥ huṣkebhiḥ
Dativehuṣkāya huṣkābhyām huṣkebhyaḥ
Ablativehuṣkāt huṣkābhyām huṣkebhyaḥ
Genitivehuṣkasya huṣkayoḥ huṣkāṇām
Locativehuṣke huṣkayoḥ huṣkeṣu

Compound huṣka -

Adverb -huṣkam -huṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria