Declension table of ?huṣṭuta

Deva

MasculineSingularDualPlural
Nominativehuṣṭutaḥ huṣṭutau huṣṭutāḥ
Vocativehuṣṭuta huṣṭutau huṣṭutāḥ
Accusativehuṣṭutam huṣṭutau huṣṭutān
Instrumentalhuṣṭutena huṣṭutābhyām huṣṭutaiḥ huṣṭutebhiḥ
Dativehuṣṭutāya huṣṭutābhyām huṣṭutebhyaḥ
Ablativehuṣṭutāt huṣṭutābhyām huṣṭutebhyaḥ
Genitivehuṣṭutasya huṣṭutayoḥ huṣṭutānām
Locativehuṣṭute huṣṭutayoḥ huṣṭuteṣu

Compound huṣṭuta -

Adverb -huṣṭutam -huṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria