Declension table of hruta

Deva

MasculineSingularDualPlural
Nominativehrutaḥ hrutau hrutāḥ
Vocativehruta hrutau hrutāḥ
Accusativehrutam hrutau hrutān
Instrumentalhrutena hrutābhyām hrutaiḥ
Dativehrutāya hrutābhyām hrutebhyaḥ
Ablativehrutāt hrutābhyām hrutebhyaḥ
Genitivehrutasya hrutayoḥ hrutānām
Locativehrute hrutayoḥ hruteṣu

Compound hruta -

Adverb -hrutam -hrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria