Declension table of ?hrīsannakaṇṭha

Deva

NeuterSingularDualPlural
Nominativehrīsannakaṇṭham hrīsannakaṇṭhe hrīsannakaṇṭhāni
Vocativehrīsannakaṇṭha hrīsannakaṇṭhe hrīsannakaṇṭhāni
Accusativehrīsannakaṇṭham hrīsannakaṇṭhe hrīsannakaṇṭhāni
Instrumentalhrīsannakaṇṭhena hrīsannakaṇṭhābhyām hrīsannakaṇṭhaiḥ
Dativehrīsannakaṇṭhāya hrīsannakaṇṭhābhyām hrīsannakaṇṭhebhyaḥ
Ablativehrīsannakaṇṭhāt hrīsannakaṇṭhābhyām hrīsannakaṇṭhebhyaḥ
Genitivehrīsannakaṇṭhasya hrīsannakaṇṭhayoḥ hrīsannakaṇṭhānām
Locativehrīsannakaṇṭhe hrīsannakaṇṭhayoḥ hrīsannakaṇṭheṣu

Compound hrīsannakaṇṭha -

Adverb -hrīsannakaṇṭham -hrīsannakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria