Declension table of ?hrīsannakaṇṭha

Deva

MasculineSingularDualPlural
Nominativehrīsannakaṇṭhaḥ hrīsannakaṇṭhau hrīsannakaṇṭhāḥ
Vocativehrīsannakaṇṭha hrīsannakaṇṭhau hrīsannakaṇṭhāḥ
Accusativehrīsannakaṇṭham hrīsannakaṇṭhau hrīsannakaṇṭhān
Instrumentalhrīsannakaṇṭhena hrīsannakaṇṭhābhyām hrīsannakaṇṭhaiḥ hrīsannakaṇṭhebhiḥ
Dativehrīsannakaṇṭhāya hrīsannakaṇṭhābhyām hrīsannakaṇṭhebhyaḥ
Ablativehrīsannakaṇṭhāt hrīsannakaṇṭhābhyām hrīsannakaṇṭhebhyaḥ
Genitivehrīsannakaṇṭhasya hrīsannakaṇṭhayoḥ hrīsannakaṇṭhānām
Locativehrīsannakaṇṭhe hrīsannakaṇṭhayoḥ hrīsannakaṇṭheṣu

Compound hrīsannakaṇṭha -

Adverb -hrīsannakaṇṭham -hrīsannakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria