Declension table of ?hrīmūḍha

Deva

MasculineSingularDualPlural
Nominativehrīmūḍhaḥ hrīmūḍhau hrīmūḍhāḥ
Vocativehrīmūḍha hrīmūḍhau hrīmūḍhāḥ
Accusativehrīmūḍham hrīmūḍhau hrīmūḍhān
Instrumentalhrīmūḍhena hrīmūḍhābhyām hrīmūḍhaiḥ hrīmūḍhebhiḥ
Dativehrīmūḍhāya hrīmūḍhābhyām hrīmūḍhebhyaḥ
Ablativehrīmūḍhāt hrīmūḍhābhyām hrīmūḍhebhyaḥ
Genitivehrīmūḍhasya hrīmūḍhayoḥ hrīmūḍhānām
Locativehrīmūḍhe hrīmūḍhayoḥ hrīmūḍheṣu

Compound hrīmūḍha -

Adverb -hrīmūḍham -hrīmūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria