Declension table of ?hrīmattva

Deva

NeuterSingularDualPlural
Nominativehrīmattvam hrīmattve hrīmattvāni
Vocativehrīmattva hrīmattve hrīmattvāni
Accusativehrīmattvam hrīmattve hrīmattvāni
Instrumentalhrīmattvena hrīmattvābhyām hrīmattvaiḥ
Dativehrīmattvāya hrīmattvābhyām hrīmattvebhyaḥ
Ablativehrīmattvāt hrīmattvābhyām hrīmattvebhyaḥ
Genitivehrīmattvasya hrīmattvayoḥ hrīmattvānām
Locativehrīmattve hrīmattvayoḥ hrīmattveṣu

Compound hrīmattva -

Adverb -hrīmattvam -hrīmattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria