Declension table of ?hrījita

Deva

MasculineSingularDualPlural
Nominativehrījitaḥ hrījitau hrījitāḥ
Vocativehrījita hrījitau hrījitāḥ
Accusativehrījitam hrījitau hrījitān
Instrumentalhrījitena hrījitābhyām hrījitaiḥ hrījitebhiḥ
Dativehrījitāya hrījitābhyām hrījitebhyaḥ
Ablativehrījitāt hrījitābhyām hrījitebhyaḥ
Genitivehrījitasya hrījitayoḥ hrījitānām
Locativehrījite hrījitayoḥ hrījiteṣu

Compound hrījita -

Adverb -hrījitam -hrījitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria