Declension table of ?hrīdhāriṇī

Deva

FeminineSingularDualPlural
Nominativehrīdhāriṇī hrīdhāriṇyau hrīdhāriṇyaḥ
Vocativehrīdhāriṇi hrīdhāriṇyau hrīdhāriṇyaḥ
Accusativehrīdhāriṇīm hrīdhāriṇyau hrīdhāriṇīḥ
Instrumentalhrīdhāriṇyā hrīdhāriṇībhyām hrīdhāriṇībhiḥ
Dativehrīdhāriṇyai hrīdhāriṇībhyām hrīdhāriṇībhyaḥ
Ablativehrīdhāriṇyāḥ hrīdhāriṇībhyām hrīdhāriṇībhyaḥ
Genitivehrīdhāriṇyāḥ hrīdhāriṇyoḥ hrīdhāriṇīnām
Locativehrīdhāriṇyām hrīdhāriṇyoḥ hrīdhāriṇīṣu

Compound hrīdhāriṇi - hrīdhāriṇī -

Adverb -hrīdhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria