Declension table of ?hrīdeva

Deva

MasculineSingularDualPlural
Nominativehrīdevaḥ hrīdevau hrīdevāḥ
Vocativehrīdeva hrīdevau hrīdevāḥ
Accusativehrīdevam hrīdevau hrīdevān
Instrumentalhrīdevena hrīdevābhyām hrīdevaiḥ hrīdevebhiḥ
Dativehrīdevāya hrīdevābhyām hrīdevebhyaḥ
Ablativehrīdevāt hrīdevābhyām hrīdevebhyaḥ
Genitivehrīdevasya hrīdevayoḥ hrīdevānām
Locativehrīdeve hrīdevayoḥ hrīdeveṣu

Compound hrīdeva -

Adverb -hrīdevam -hrīdevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria