Declension table of ?hrībhaya

Deva

NeuterSingularDualPlural
Nominativehrībhayam hrībhaye hrībhayāṇi
Vocativehrībhaya hrībhaye hrībhayāṇi
Accusativehrībhayam hrībhaye hrībhayāṇi
Instrumentalhrībhayeṇa hrībhayābhyām hrībhayaiḥ
Dativehrībhayāya hrībhayābhyām hrībhayebhyaḥ
Ablativehrībhayāt hrībhayābhyām hrībhayebhyaḥ
Genitivehrībhayasya hrībhayayoḥ hrībhayāṇām
Locativehrībhaye hrībhayayoḥ hrībhayeṣu

Compound hrībhaya -

Adverb -hrībhayam -hrībhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria